Trayodaśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

त्रयोदशपरिवर्तः


 



trayodaśaparivartaḥ |



sāmānyarūpatayā jñānākāreṇa paricchinnānāṃ viśeṣo jñeya iti | jñānalakṣaṇānantaraṃ viśeṣalakṣaṇaṃ sāmānyenopodvātayannāha | atha khalvāyuṣmānityādi | mahākṛtyeneti | acintyātulyādiviśeṣaviśiṣṭairdukhādisatyaviṣayaiḥ | ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairviśeṣalakṣaṇasvabhāvaistathāgatatvādyarthāya pratyupasthitetyarthaḥ | tathā coktam |



 



acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |



viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ ||23||iti



 



vataśabdo'vadhāraṇe | kaḥ punaracintyādiviśeṣa ityāha | acintyakṛtyenetyādi | acintyātulyāprameyāsaṃkhyeyatābhi viśeṣairyathākramaṃ duḥkhasatyacatuḥkṣaṇasaṃgrahītairviśeṣalakṣaṇamuktam | asamasamakṛtyeneti | sarveṣāmevedaṃ viśeṣaṇam | eṣāñca vyākhyānaṃ granthata eva bhaviṣyati | nirupapattika evāyamanuvāda iti vyākhyātumāha | kathañcetyādi | tatra tathāgatatvamityādipadacatuṣṭayamādarśādijñānacatuṣṭayabhedena yojyamiti pūrvācāryāḥ | tathāgatatvādiniṣpādanādacintyakṛtyatvamevamuttaratrāpyatulyakṛtyatvādikaṃ grāhyam | cittacaitasikādipravṛttau kathaṃ cintayituṃ na śakyamiti | tatkasya hetorityāśaṅkyāha | na hi cittamityādi | cittaṃ manojñānāṃ,cetanā mānasaṃ karma,tajjñe vākkāyakarmaṇī caitasiko vā prajñādirālambakabhāvenātra buddhatvādau na pravartate | sarvaviparyāsāpagamāditi bhāvaḥ | tulayituṃ veti | buddhyā svarūpamavadhārayitum | aprameyaṃ hītyādi | yasmāt pramātumaśakyam | asaṃkhyeyaṃ hīti | yasmādekatvādinā gaṇayituṃ na pāryate | kutaḥ punaruttara iti | samābhāvādasamasya kasmātpunaruttaraḥ prativiśiṣṭo bhaviṣyatyato'samenātmanā samastulya ityasamasamo bhagavān sarvajñaḥ | etaduktam | "tathāgatatvādikameva sarvairacintyādipadairvyāvṛttibhedenocyata"iti | padaparamatvena tathāgatatvādikamevācintyādiviśiṣṭamityavagamya rūpādau sandehādāryasubhūtirāha | kiṃ punarityādi | nyāyasya tulyatvādityabhiprāyeṇāha| evametat subhūte evametat rūpamapītyādi | pūrvavat tatkasya hetorityāśaṅkyācintyātulyate tāvat pūrvoktābhiprāyeṇa kathayannāha | rūpasya hi subhūte yā dharmatetyādi | rūpamapi subhūte'prameyamityādinā | aprameyatāṃ vyācaṣṭe | kathaṃ pramāṇasadbhāve'prameyā iti | tatkasya hetorityāśaṅkyāha | rūpasya hi subhūte pramāṇaṃ na prajñāyata ityādi | apramāṇatvāditi | tattvato'nutpannatvena sarvadharmāṇāmapramāṇatvāt pramāṇaṃ na vidyate | ato na prajñāyata iti yāvat | rūpamapītyādinā'saṃkhyeyatāṃ kathayati | gaṇanāsamatikrāntatvāditi | māyopamatvenaiva ekatvādigaṇanābhirasaṃgṛhītatvāt | acintyatādikameva spaṣṭayitumasamasamatāpratipādanārthamāha rūpamapi subhūte'samasamamityādi | ākāśasamatvāditi | samādhikābhāvādākāśena tulyatvādasamasamāḥ | sāmānyena punarapi pratipādayannāha | tatkiṃ manyasa ityādi | no hīdamiti | tattvato niḥsvabhāvatvāditi bhāvaḥ | dārṣṭāntikārthaṃ vaktumāha | evameva subhūta ityādi | anena paryāyeṇeti | ākāśadṛṣṭāntanirdeśena | tathāgatadharmā iti | acintyatādibhireva sarvaprakāraṃ tathāgatānāṃ dharmādhigamādupasaṃhārārthamāha | anenāpītyādi | tadeva spaṣṭayannāha | ete ca subhūte tathāgatadharmā ityādi | vijñānagatasyeti | māyopamapratibhāsaprāptasyārthasyācintyatādivyapadeśaḥ | saṃvṛtyā | upasaṃhārārthamāha | tasmāt subhūta ityādi | anāsravadharmadeśanā sampannahetukānāṃ viphalā nāstītyāha | asyāṃ khalu punarityādi | anupādāyāsravebhya iti | kleśavāsanābījādhānamakṛtvā kleśebhyaścittāni vimuktāni | virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhamiti | duḥkhasatyādau dharmajñānakṣāntibhirvirajaḥ | dharmajñānairvigataṃmalam jñeyaviṣaye dharmacakṣuḥ pūrvoktamapagatadoṣamutpannam | kṣāntiḥ pratilabdhetyanutpannāḥ sarvadharmā iti dharmanidhyānakṣāntirduḥkhadharmajñānakṣāntirvā prāptā | te ca viṃśatimātrā bodhisattvāḥ | yadyapyanādirbuddhavaṃśaḥ pratibuddhotpāde cāsaṃkhyeyasattvaparinirvāṇaṃ tathāpi saṃsāriṇāṃ parikṣayo nāsti,anantādākāśavat | na hi parvatādyanekāvaraṇasambhave'pi nabhasaḥ parikṣayo'stītyeke | ye pratipakṣasannidhāvapacayadharmāṇo dṛṣṭāste pratipakṣātyantasamṛddhau sambhavadatyantāpacayadharmāṇo yathā kanakamalādayaḥ | nairātmyādilakṣaṇapratipakṣasammukhībhāvenāpacayadharmāṇaḥ saṃsāriṇa iti svabhāvahetubalāt saṃsāriṇāmuccheda ityapare | sarvāryapudgalasaṅgrahaviśeṣaṃ samudaye prathamakṣaṇasaṅgṛhītaṃ vaktumāha | gambhīrā bhagavannityādi | mātari buddhatvādyapratibandhāt kathaṃ mahākṛtyatvamiti | tatkasya hetorityāśaṅkyāha | atra hītyādi | sarvajñatāsamāyukteti sarvākārajñatā | prajñāpāramitāyāṃ pratibaddhā | sarvakāryapratibaddhatvameva māturdṛṣṭāntenāha | tadyathāpi nāmetyādinā | mūrdhābhiṣiktasyeti | aṣṭādaśamahākulibhirabhiṣiktaḥ | yadvā rājahastikarodakābhiṣiktaḥ | janapadasthāmavīryaprāptasyeti | svarājyavigamabhayābhāvājjanapadaviṣaye sthāmaprāptaḥ | tannigrahānugrahasāmarthyayogādvīryaprāptaḥ | kṛtyānīti vyāpārāḥ | amātyasamāyuktānīti | pratibaddhāni | tatra kāyavāgvyāpārābhāvādyathākramamalpotsuko'pahṛtabhāra iti yojyam | parigrahābhiniveśamantareṇādhigamānupapattirityāśaṅkyāha | kathaṃ bhagavannityādi | parihārārthaṃ pratipaśnamāha | tatkiṃ manyasa ityādinā | parigrahaṃ vābhiniveśaṃ veti | yathāsaṃkhyaṃ grāhyagrāhakavikalpābhyāmavagrahamityarthaḥ | no hīdaṃ bhagavanniti | ayamatra samāsārthaḥ | yasmādāryapudgalasya nirvikalpena jñānena darśanamārgādau sthitasya grāhyamidaṃ phalamahaṃ grāhaka ityevamarūpo vikalpo na samudācarati,sarvavikalpapratipakṣatvātathābhūtajñānasya | anyathā sābhilāpavijñānairyathāvasthitavastvanubhavānupapattestathyajñānaviyuktatvena mārgāsambhavāt kleśaprahāṇavaikalye satyarhatvaphalodayo na syācchrutacintāvasthāyāmiva | tasmānmārgādyutthitasyaiva yogino'pagataikatvābhiniveśavacanādivikalpavat samāroparahitā grāhyagrāhakakalpanāmatirupajāyate | tathā ca vastutattvāgrahaṇānnāhaṃ taṃ dharmaṃ samanupaśyāmīti | etadevānuvadannāha | evametadityādi | aupalambhikajanānukalpayāha | sarvajñatāpi bhagavannityādi | tasmāttebhyo na vaktavyamiti bhāvaḥ | puruṣaviśeṣavedanīyatāviśeṣaṃ dvitīyakṣaṇasaṅgṛhītaṃ kathayannāha | api nu khalu punarityādi | tatra prakṛtisamudānītagambhīradharmādhimokṣagotratvena yathākramaṃ hetusampannāḥ | dīrgharātrāvaropitakuśalamūlāḥ | gotradvayasya tathāgatādhiṣṭhānena vṛddhyarthaṃ padadvayamadhye pūrvajinakṛtādhikārā ityuktam | tatra gambhīrā durdṛśā duranubodheti | padatrayaṃ kalpitādisvabhāvatrayānupalambhato'vagantavyam | asādhāraṇatāviśeṣaṃ tṛtīyakṣaṇasaṃgṛhītaṃ nirddiśannāha | sacedbhagavannityādi | śraddhānusāribhūmāviti nirvedhabhāgīyāvasthātaḥ pūrva sambhārabhūmau dānādyanuṣṭhānamupalambhayogena kuryuḥ | kṣāntimiti dharmanidhyānakṣāntiḥ | śravaṇāvasthāyāṃ prayogamaulabhedena rocayedgaveṣayet | cintāvasthāyāṃ tathaiva cintayet tulayet | bhāvanāvasthāyāṃ pūrvavadupaparīkṣeta upanidhyāyediti vācyam | kṣiprābhijñatāviśeṣaṃ caturthakṣaṇasaṃgṛhītaṃ pratipādayannāha | evamukte bhagavānnityādi | yāvaditi vacanādbodhisattvādiparigrahaḥ | nirvāṇamiti tathāgatatvam | anyūnāpūrṇatāviśeṣaṃ nirodhe prathamakṣaṇasaṃgṛhītaṃ vaktumāha  | atha khalu te kāmāvacarā ityādi | mahāpāramiteyamiti | nyūnaparipūrṇatvābhāvānmahānubhāvayuktā | avidūraṃ gatvā'ntarhitā iti bhagavataḥ prākṛtadarśanaviṣayaṃ yāvatpadbhyāṃ gatvāpareṇa svarddhyā gatā ityarthaḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ acintyaparivarto nāmaḥ trayodaśaḥ ||